Original

गुरुणा समनुज्ञातो भुञ्जीतान्नमकुत्सयन् ।हविष्यभैक्ष्यभुक्चापि स्थानासनविहारवान् ॥ ३ ॥

Segmented

गुरुणा समनुज्ञातो भुञ्जीत अन्नम् अकुत्सयन् हविष्य-भैक्ष्य-भुज् च अपि स्थान-आसन-विहारवत्

Analysis

Word Lemma Parse
गुरुणा गुरु pos=n,g=m,c=3,n=s
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
अन्नम् अन्न pos=n,g=n,c=2,n=s
अकुत्सयन् अकुत्सयत् pos=a,g=m,c=1,n=s
हविष्य हविष्य pos=n,comp=y
भैक्ष्य भैक्ष्य pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
स्थान स्थान pos=n,comp=y
आसन आसन pos=n,comp=y
विहारवत् विहारवत् pos=a,g=m,c=1,n=s