Original

शुक्तान्यम्लानि तिक्तानि कषायकटुकानि च ।नास्वादयीत भुञ्जानो रसांश्च मधुरांस्तथा ।यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ॥ २९ ॥

Segmented

शुक्तानि अम्लानि तिक्तानि कषाय-कटुकानि च न आस्वादयीत भुञ्जानो रसान् च मधुरान् तथा यात्रा-मात्रम् च भुञ्जीत केवलम् प्राण-यात्रिकम्

Analysis

Word Lemma Parse
शुक्तानि शुक्त pos=n,g=n,c=2,n=p
अम्लानि अम्ल pos=a,g=n,c=2,n=p
तिक्तानि तिक्त pos=a,g=n,c=2,n=p
कषाय कषाय pos=a,comp=y
कटुकानि कटुक pos=a,g=n,c=2,n=p
pos=i
pos=i
आस्वादयीत आस्वादय् pos=v,p=3,n=s,l=vidhilin
भुञ्जानो भुज् pos=va,g=m,c=1,n=s,f=part
रसान् रस pos=n,g=m,c=2,n=p
pos=i
मधुरान् मधुर pos=a,g=m,c=2,n=p
तथा तथा pos=i
यात्रा यात्रा pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
केवलम् केवलम् pos=i
प्राण प्राण pos=n,comp=y
यात्रिकम् यात्रिक pos=a,g=n,c=2,n=s