Original

मात्राशी कालमाकाङ्क्षंश्चरेद्भैक्ष्यं समाहितः ।लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः ।अभिपूजितलाभाद्धि विजुगुप्सेत भिक्षुकः ॥ २८ ॥

Segmented

मात्रा-आशी कालम् आकाङ्क्षन् चरेत् भैक्ष्यम् समाहितः लाभम् साधारणम् न इच्छेत् न भुञ्जीत अभिपूजितः अभिपूजय्-लाभात् हि विजुगुप्सेत भिक्षुकः

Analysis

Word Lemma Parse
मात्रा मात्रा pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
आकाङ्क्षन् आकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
लाभम् लाभ pos=n,g=m,c=2,n=s
साधारणम् साधारण pos=a,g=m,c=2,n=s
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part
अभिपूजय् अभिपूजय् pos=va,comp=y,f=part
लाभात् लाभ pos=n,g=m,c=5,n=s
हि हि pos=i
विजुगुप्सेत विजुगुप्स् pos=v,p=3,n=s,l=vidhilin
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s