Original

वृत्ते शरावसंपाते भैक्ष्यं लिप्सेत मोक्षवित् ।लाभे न च प्रहृष्येत नालाभे विमना भवेत् ॥ २७ ॥

Segmented

वृत्ते शराव-संपाते भैक्ष्यम् लिप्सेत मोक्ष-विद् लाभे न च प्रहृष्येत न अलाभे विमना भवेत्

Analysis

Word Lemma Parse
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
शराव शराव pos=n,comp=y
संपाते सम्पात pos=n,g=m,c=7,n=s
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=2,n=s
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
मोक्ष मोक्ष pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
लाभे लाभ pos=n,g=m,c=7,n=s
pos=i
pos=i
प्रहृष्येत प्रहृष् pos=v,p=3,n=s,l=vidhilin
pos=i
अलाभे अलाभ pos=n,g=m,c=7,n=s
विमना विमनस् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin