Original

मुधावृत्तिरसक्तश्च सर्वभूतैरसंविदम् ।कृत्वा वह्निं चरेद्भैक्ष्यं विधूमे भुक्तवज्जने ॥ २६ ॥

Segmented

मुधा वृत्तिः असक्तः च सर्व-भूतेभिः असंविदम् कृत्वा वह्निम् चरेद् भैक्ष्यम् विधूमे भुक्त-जने

Analysis

Word Lemma Parse
मुधा मुधा pos=i
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
असक्तः असक्त pos=a,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
भूतेभिः भूत pos=n,g=m,c=3,n=p
असंविदम् असंविद् pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
वह्निम् वह्नि pos=n,g=m,c=2,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
भैक्ष्यम् भैक्ष्य pos=n,g=n,c=2,n=s
विधूमे विधूम pos=a,g=m,c=7,n=s
भुक्त भुज् pos=va,comp=y,f=part
जने जन pos=n,g=m,c=7,n=s