Original

न शिल्पजीविकां जीवेद्द्विरन्नं नोत कामयेत् ।न द्वेष्टा नोपदेष्टा च भवेत निरुपस्कृतः ।श्रद्धापूतानि भुञ्जीत निमित्तानि विवर्जयेत् ॥ २५ ॥

Segmented

न शिल्प-जीविकाम् जीवेद् द्विस् अन्नम् न उत कामयेत् न द्वेष्टा न उपदेष्टा च भवेत निरुपस्कृतः श्रद्धा-पूतानि भुञ्जीत निमित्तानि विवर्जयेत्

Analysis

Word Lemma Parse
pos=i
शिल्प शिल्प pos=n,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s
जीवेद् जीव् pos=v,p=3,n=s,l=vidhilin
द्विस् द्विस् pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
उत उत pos=i
कामयेत् कामय् pos=v,p=3,n=s,l=vidhilin
pos=i
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
pos=i
उपदेष्टा उपदेष्टृ pos=a,g=m,c=1,n=s
pos=i
भवेत भू pos=v,p=3,n=s,l=vidhilin
निरुपस्कृतः निरुपस्कृत pos=a,g=m,c=1,n=s
श्रद्धा श्रद्धा pos=n,comp=y
पूतानि पू pos=va,g=n,c=2,n=p,f=part
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
निमित्तानि निमित्त pos=n,g=n,c=2,n=p
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin