Original

मृदमापस्तथाश्मानं पत्रपुष्पफलानि च ।असंवृतानि गृह्णीयात्प्रवृत्तानीह कार्यवान् ॥ २४ ॥

Segmented

मृदम् अपः तथा अश्मानम् पत्त्र-पुष्प-फलानि च असंवृतानि गृह्णीयात् प्रवृत्तानि इह कार्यवान्

Analysis

Word Lemma Parse
मृदम् मृद् pos=n,g=f,c=2,n=s
अपः अप् pos=n,g=m,c=2,n=p
तथा तथा pos=i
अश्मानम् अश्मन् pos=n,g=m,c=2,n=s
पत्त्र पत्त्र pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
फलानि फल pos=n,g=n,c=2,n=p
pos=i
असंवृतानि असंवृत pos=a,g=n,c=2,n=p
गृह्णीयात् ग्रह् pos=v,p=3,n=s,l=vidhilin
प्रवृत्तानि प्रवृत् pos=va,g=n,c=2,n=p,f=part
इह इह pos=i
कार्यवान् कार्यवत् pos=a,g=m,c=1,n=s