Original

नाददीत परस्वानि न गृह्णीयादयाचितम् ।न किंचिद्विषयं भुक्त्वा स्पृहयेत्तस्य वै पुनः ॥ २३ ॥

Segmented

न आददीत पर-स्वानि न गृह्णीयाद् अयाचितम् न किंचिद् विषयम् भुक्त्वा स्पृहयेत् तस्य वै पुनः

Analysis

Word Lemma Parse
pos=i
आददीत आदा pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
स्वानि स्व pos=n,g=n,c=2,n=p
pos=i
गृह्णीयाद् ग्रह् pos=v,p=3,n=s,l=vidhilin
अयाचितम् अयाचित pos=a,g=n,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विषयम् विषय pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
स्पृहयेत् स्पृहय् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=n,c=6,n=s
वै वै pos=i
पुनः पुनर् pos=i