Original

परेभ्यो न प्रतिग्राह्यं न च देयं कदाचन ।दैन्यभावाच्च भूतानां संविभज्य सदा बुधः ॥ २२ ॥

Segmented

परेभ्यो न प्रतिग्राह्यम् न च देयम् कदाचन दैन्य-भावात् च भूतानाम् संविभज्य सदा बुधः

Analysis

Word Lemma Parse
परेभ्यो पर pos=n,g=m,c=5,n=p
pos=i
प्रतिग्राह्यम् प्रतिग्रह् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
कदाचन कदाचन pos=i
दैन्य दैन्य pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
संविभज्य संविभज् pos=vi
सदा सदा pos=i
बुधः बुध pos=a,g=m,c=1,n=s