Original

यात्रामात्रं च भुञ्जीत केवलं प्राणयात्रिकम् ।धर्मलब्धं तथाश्नीयान्न काममनुवर्तयेत् ॥ २० ॥

Segmented

यात्रा-मात्रम् च भुञ्जीत केवलम् प्राण-यात्रिकम् धर्म-लब्धम् तथा अश्नीयात् न कामम् अनुवर्तयेत्

Analysis

Word Lemma Parse
यात्रा यात्रा pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
केवलम् केवल pos=a,g=n,c=2,n=s
प्राण प्राण pos=n,comp=y
यात्रिकम् यात्रिक pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
लब्धम् लभ् pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
pos=i
कामम् काम pos=n,g=m,c=2,n=s
अनुवर्तयेत् अनुवर्तय् pos=v,p=3,n=s,l=vidhilin