Original

स्वधर्मनिरतो विद्वान्सर्वेन्द्रिययतो मुनिः ।गुरोः प्रियहिते युक्तः सत्यधर्मपरः शुचिः ॥ २ ॥

Segmented

स्वधर्म-निरतः विद्वान् सर्व-इन्द्रिय-यतः मुनिः गुरोः प्रिय-हिते युक्तः सत्य-धर्म-परः शुचिः

Analysis

Word Lemma Parse
स्वधर्म स्वधर्म pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
यतः यम् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s