Original

अभयं सर्वभूतेभ्यो दत्त्वा नैष्कर्म्यमाचरेत् ।सर्वभूतहितो मैत्रः सर्वेन्द्रिययतो मुनिः ॥ १८ ॥

Segmented

अभयम् सर्व-भूतेभ्यः दत्त्वा नैष्कर्म्यम् आचरेत् सर्व-भूत-हितः मैत्रः सर्व-इन्द्रिय-यतः मुनिः

Analysis

Word Lemma Parse
अभयम् अभय pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
दत्त्वा दा pos=vi
नैष्कर्म्यम् नैष्कर्म्य pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s
मैत्रः मैत्र pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
यतः यम् pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s