Original

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ वा पुनः ।य इच्छेन्मोक्षमास्थातुमुत्तमां वृत्तिमाश्रयेत् ॥ १७ ॥

Segmented

गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथवा पुनः य इच्छेत् मोक्षम् आस्थातुम् उत्तमाम् वृत्तिम् आश्रयेत्

Analysis

Word Lemma Parse
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
ऽथवा अथवा pos=i
पुनः पुनर् pos=i
यद् pos=n,g=m,c=1,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
आस्थातुम् आस्था pos=vi
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin