Original

त्यक्तदेहः सदा दक्षो वननित्यः समाहितः ।एवं युक्तो जयेत्स्वर्गं वानप्रस्थो जितेन्द्रियः ॥ १६ ॥

Segmented

त्यक्त-देहः सदा दक्षो वन-नित्यः समाहितः एवम् युक्तो जयेत् स्वर्गम् वानप्रस्थो जित-इन्द्रियः

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
सदा सदा pos=i
दक्षो दक्ष pos=a,g=m,c=1,n=s
वन वन pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
जयेत् जि pos=v,p=3,n=s,l=vidhilin
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s