Original

दान्तो मैत्रः क्षमायुक्तः केशश्मश्रु च धारयन् ।जुह्वन्स्वाध्यायशीलश्च सत्यधर्मपरायणः ॥ १५ ॥

Segmented

दान्तो मैत्रः क्षमा-युक्तः केश-श्मश्रु च धारयन् जुह्वन् स्वाध्याय-शीलः च सत्य-धर्म-परायणः

Analysis

Word Lemma Parse
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
मैत्रः मैत्र pos=a,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
केश केश pos=n,comp=y
श्मश्रु श्मश्रु pos=n,g=n,c=2,n=s
pos=i
धारयन् धारय् pos=va,g=m,c=1,n=s,f=part
जुह्वन् हु pos=va,g=m,c=1,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
pos=i
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s