Original

देवतातिथिपूर्वं च सदा भुञ्जीत वाग्यतः ।अस्कन्दितमनाश्चैव लघ्वाशी देवताश्रयः ॥ १४ ॥

Segmented

देवता-अतिथि-पूर्वम् च सदा भुञ्जीत वाग्यतः अस्कन्दित-मनाः च एव लघु-आशी देवता-आश्रयः

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
सदा सदा pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
अस्कन्दित अस्कन्दित pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
लघु लघु pos=a,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
देवता देवता pos=n,comp=y
आश्रयः आश्रय pos=n,g=m,c=1,n=s