Original

आमूलफलभिक्षाभिरर्चेदतिथिमागतम् ।यद्भक्षः स्यात्ततो दद्याद्भिक्षां नित्यमतन्द्रितः ॥ १३ ॥

Segmented

मूल-फल-भिक्षाभिः अर्चेद् अतिथिम् आगतम् यद्-भक्षः स्यात् ततो दद्याद् भिक्षाम् नित्यम् अतन्द्रितः

Analysis

Word Lemma Parse
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
भिक्षाभिः भिक्षा pos=n,g=f,c=3,n=p
अर्चेद् अर्च् pos=v,p=3,n=s,l=vidhilin
अतिथिम् अतिथि pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
यद् यद् pos=n,comp=y
भक्षः भक्ष pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
ततो ततस् pos=i
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
भिक्षाम् भिक्षा pos=n,g=f,c=2,n=s
नित्यम् नित्यम् pos=i
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s