Original

प्रवृत्तमुदकं वायुं सर्वं वानेयमा तृणात् ।प्राश्नीयादानुपूर्व्येण यथादीक्षमतन्द्रितः ॥ १२ ॥

Segmented

प्रवृत्तम् उदकम् वायुम् सर्वम् वानेयम् आ प्राश्नीयाद् आनुपूर्व्येण यथादीक्षम् अतन्द्रितः

Analysis

Word Lemma Parse
प्रवृत्तम् प्रवृत् pos=va,g=n,c=2,n=s,f=part
उदकम् उदक pos=n,g=n,c=2,n=s
वायुम् वायु pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वानेयम् वानेय pos=a,g=n,c=2,n=s
तृण pos=n,g=n,c=5,n=s
प्राश्नीयाद् प्राश् pos=v,p=3,n=s,l=vidhilin
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
यथादीक्षम् यथादीक्षम् pos=i
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s