Original

अर्चयन्नतिथीन्काले दद्याच्चापि प्रतिश्रयम् ।फलपत्रावरैर्मूलैः श्यामाकेन च वर्तयन् ॥ ११ ॥

Segmented

अर्चयन्न् अतिथीन् काले दद्यात् च अपि प्रतिश्रयम् फल-पत्त्र-अवरैः मूलैः श्यामाकेन च वर्तयन्

Analysis

Word Lemma Parse
अर्चयन्न् अर्चय् pos=va,g=m,c=1,n=s,f=part
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
काले काल pos=n,g=m,c=7,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
प्रतिश्रयम् प्रतिश्रय pos=n,g=m,c=2,n=s
फल फल pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अवरैः अवर pos=a,g=n,c=3,n=p
मूलैः मूल pos=n,g=n,c=3,n=p
श्यामाकेन श्यामाक pos=n,g=m,c=3,n=s
pos=i
वर्तयन् वर्तय् pos=va,g=m,c=1,n=s,f=part