Original

चर्मवल्कलसंवीतः स्वयं प्रातरुपस्पृशेत् ।अरण्यगोचरो नित्यं न ग्रामं प्रविशेत्पुनः ॥ १० ॥

Segmented

चर्म-वल्कल-संवीतः स्वयम् प्रातः उपस्पृशेत् अरण्य-गोचरः नित्यम् न ग्रामम् प्रविशेत् पुनः

Analysis

Word Lemma Parse
चर्म चर्मन् pos=n,comp=y
वल्कल वल्कल pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
प्रातः प्रातर् pos=i
उपस्पृशेत् उपस्पृश् pos=v,p=3,n=s,l=vidhilin
अरण्य अरण्य pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
प्रविशेत् प्रविश् pos=v,p=3,n=s,l=vidhilin
पुनः पुनर् pos=i