Original

ब्रह्मोवाच ।एवमेतेन मार्गेण पूर्वोक्तेन यथाविधि ।अधीतवान्यथाशक्ति तथैव ब्रह्मचर्यवान् ॥ १ ॥

Segmented

ब्रह्मा उवाच एवम् एतेन मार्गेण पूर्व-उक्तेन यथाविधि अधीतवान् यथाशक्ति तथा एव ब्रह्मचर्यवान्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
मार्गेण मार्ग pos=n,g=m,c=3,n=s
पूर्व पूर्व pos=n,comp=y
उक्तेन वच् pos=va,g=m,c=3,n=s,f=part
यथाविधि यथाविधि pos=i
अधीतवान् अधी pos=va,g=m,c=1,n=s,f=part
यथाशक्ति यथाशक्ति pos=i
तथा तथा pos=i
एव एव pos=i
ब्रह्मचर्यवान् ब्रह्मचर्यवत् pos=a,g=m,c=1,n=s