Original

महदादिविशेषान्तमसक्तप्रभवाव्ययम् ।मनोजवनमश्रान्तं कालचक्रं प्रवर्तते ॥ ९ ॥

Segmented

महत्-आदि-विशेष-अन्तम् असक्त-प्रभव-अव्ययम् मनः-जवनम् अश्रान्तम् कालचक्रम् प्रवर्तते

Analysis

Word Lemma Parse
महत् महन्त् pos=n,comp=y
आदि आदि pos=n,comp=y
विशेष विशेष pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
असक्त असक्त pos=a,comp=y
प्रभव प्रभव pos=n,comp=y
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
मनः मनस् pos=n,comp=y
जवनम् जवन pos=a,g=n,c=1,n=s
अश्रान्तम् अश्रान्त pos=a,g=n,c=1,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat