Original

सत्त्वालंकारदीप्तं च गुणसंघातमण्डलम् ।स्वरविग्रहनाभीकं शोकसंघातवर्तनम् ॥ ६ ॥

Segmented

सत्त्व-अलंकार-दीप्तम् च गुण-संघात-मण्डलम् स्वर-विग्रह-नाभीकम् शोक-संघात-वर्तनम्

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
अलंकार अलंकार pos=n,comp=y
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
pos=i
गुण गुण pos=n,comp=y
संघात संघात pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
स्वर स्वर pos=n,comp=y
विग्रह विग्रह pos=n,comp=y
नाभीकम् नाभीक pos=n,g=n,c=1,n=s
शोक शोक pos=n,comp=y
संघात संघात pos=n,comp=y
वर्तनम् वर्तन pos=n,g=n,c=1,n=s