Original

मासार्धमासगणितं विषमं लोकसंचरम् ।तमोनिचयपङ्कं च रजोवेगप्रवर्तकम् ॥ ५ ॥

Segmented

मास-अर्ध-मास-गणितम् विषमम् लोक-संचरम् तमः-निचय-पङ्कम् च रजः-वेग-प्रवर्तकम्

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मास मास pos=n,comp=y
गणितम् गणय् pos=va,g=n,c=1,n=s,f=part
विषमम् विषम pos=a,g=n,c=1,n=s
लोक लोक pos=n,comp=y
संचरम् संचर pos=n,g=n,c=1,n=s
तमः तमस् pos=n,comp=y
निचय निचय pos=n,comp=y
पङ्कम् पङ्क pos=n,g=n,c=1,n=s
pos=i
रजः रजस् pos=n,comp=y
वेग वेग pos=n,comp=y
प्रवर्तकम् प्रवर्तक pos=a,g=n,c=1,n=s