Original

छायातपविलेखं च निमेषोन्मेषविह्वलम् ।घोरमोहजनाकीर्णं वर्तमानमचेतनम् ॥ ४ ॥

Segmented

छाया-आतप-विलेखम् च निमेष-उन्मेष-विह्वलम् घोर-मोह-जन-आकीर्णम् वर्तमानम् अचेतनम्

Analysis

Word Lemma Parse
छाया छाया pos=n,comp=y
आतप आतप pos=n,comp=y
विलेखम् विलेखा pos=n,g=n,c=1,n=s
pos=i
निमेष निमेष pos=n,comp=y
उन्मेष उन्मेष pos=n,comp=y
विह्वलम् विह्वल pos=a,g=n,c=1,n=s
घोर घोर pos=a,comp=y
मोह मोह pos=n,comp=y
जन जन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
वर्तमानम् वृत् pos=va,g=n,c=1,n=s,f=part
अचेतनम् अचेतन pos=a,g=n,c=1,n=s