Original

सर्वमेतद्यथाशक्ति विप्रो निर्वर्तयञ्शुचिः ।एवं युक्तो जयेत्स्वर्गं गृहस्थः संशितव्रतः ॥ २५ ॥

Segmented

सर्वम् एतद् यथाशक्ति विप्रो निर्वर्तयञ् शुचिः एवम् युक्तो जयेत् स्वर्गम् गृहस्थः संशित-व्रतः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
यथाशक्ति यथाशक्ति pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
निर्वर्तयञ् निर्वर्तय् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
जयेत् जि pos=v,p=3,n=s,l=vidhilin
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गृहस्थः गृहस्थ pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s