Original

तेष्वप्रमादं कुर्वीत त्रिषु कर्मसु धर्मवित् ।दान्तो मैत्रः क्षमायुक्तः सर्वभूतसमो मुनिः ॥ २४ ॥

Segmented

तेषु अप्रमादम् कुर्वीत त्रिषु कर्मसु धर्म-विद् दान्तो मैत्रः क्षमा-युक्तः सर्व-भूत-समः मुनिः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
अप्रमादम् अप्रमाद pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
त्रिषु त्रि pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
दान्तो दम् pos=va,g=m,c=1,n=s,f=part
मैत्रः मैत्र pos=a,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s