Original

त्रीणि कर्माणि यानीह ब्राह्मणानां तु जीविका ।याजनाध्यापने चोभे शुद्धाच्चापि प्रतिग्रहः ॥ २२ ॥

Segmented

त्रीणि कर्माणि यानि इह ब्राह्मणानाम् तु जीविका याजन-अध्यापने च उभे शुद्धात् च अपि प्रतिग्रहः

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=1,n=p
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
इह इह pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तु तु pos=i
जीविका जीविका pos=n,g=f,c=1,n=s
याजन याजन pos=n,comp=y
अध्यापने अध्यापन pos=n,g=n,c=1,n=d
pos=i
उभे उभ् pos=n,g=n,c=1,n=d
शुद्धात् शुध् pos=va,g=m,c=5,n=s,f=part
pos=i
अपि अपि pos=i
प्रतिग्रहः प्रतिग्रह pos=n,g=m,c=1,n=s