Original

अधीत्याध्यापनं कुर्यात्तथा यजनयाजने ।दानं प्रतिग्रहं चैव षड्गुणां वृत्तिमाचरेत् ॥ २१ ॥

Segmented

अधीत्य अध्यापनम् कुर्यात् तथा यजन-याजने दानम् प्रतिग्रहम् च एव षड्गुणाम् वृत्तिम् आचरेत्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
अध्यापनम् अध्यापन pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
यजन यजन pos=n,comp=y
याजने याजन pos=n,g=n,c=2,n=d
दानम् दान pos=n,g=n,c=2,n=s
प्रतिग्रहम् प्रतिग्रह pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
षड्गुणाम् षड्गुण pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin