Original

जितशिश्नोदरो मैत्रः शिष्टाचारसमाहितः ।वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ २० ॥

Segmented

जित-शिश्न-उदरः मैत्रः शिष्ट-आचार-समाहितः वैणवीम् धारयेद् यष्टिम् स उदकम् च कमण्डलुम्

Analysis

Word Lemma Parse
जित जि pos=va,comp=y,f=part
शिश्न शिश्न pos=n,comp=y
उदरः उदर pos=n,g=m,c=1,n=s
मैत्रः मैत्र pos=a,g=m,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
समाहितः समाहित pos=a,g=m,c=1,n=s
वैणवीम् वैणव pos=a,g=f,c=2,n=s
धारयेद् धारय् pos=v,p=3,n=s,l=vidhilin
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
pos=i
उदकम् उदक pos=n,g=m,c=2,n=s
pos=i
कमण्डलुम् कमण्डलु pos=n,g=m,c=2,n=s