Original

नित्ययज्ञोपवीती स्याच्छुक्लवासाः शुचिव्रतः ।नियतो दमदानाभ्यां सदा शिष्टैश्च संविशेत् ॥ १९ ॥

Segmented

नित्य-यज्ञ-उपवीती स्यात् शुक्ल-वासाः शुचि-व्रतः नियतो दम-दान सदा शिष्टैः च संविशेत्

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपवीती उपवीतिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शुक्ल शुक्ल pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
शुचि शुचि pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
दम दम pos=n,comp=y
दान दान pos=n,g=n,c=3,n=d
सदा सदा pos=i
शिष्टैः शास् pos=va,g=m,c=3,n=p,f=part
pos=i
संविशेत् संविश् pos=v,p=3,n=s,l=vidhilin