Original

न पाणिपादचपलो न नेत्रचपलो मुनिः ।न च वागङ्गचपल इति शिष्टस्य गोचरः ॥ १८ ॥

Segmented

न पाणि-पाद-चपलः न नेत्र-चपलः मुनिः न च वाच्-अङ्ग-चपलः इति शिष्टस्य गोचरः

Analysis

Word Lemma Parse
pos=i
पाणि पाणि pos=n,comp=y
पाद पाद pos=n,comp=y
चपलः चपल pos=a,g=m,c=1,n=s
pos=i
नेत्र नेत्र pos=n,comp=y
चपलः चपल pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
pos=i
pos=i
वाच् वाच् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
चपलः चपल pos=a,g=m,c=1,n=s
इति इति pos=i
शिष्टस्य शास् pos=va,g=m,c=6,n=s,f=part
गोचरः गोचर pos=a,g=m,c=1,n=s