Original

स्वदारनिरतो दान्तः शिष्टाचारो जितेन्द्रियः ।पञ्चभिश्च महायज्ञैः श्रद्दधानो यजेत ह ॥ १६ ॥

Segmented

स्व-दार-निरतः दान्तः शिष्ट-आचारः जित-इन्द्रियः पञ्चभिः च महा-यज्ञैः श्रद्दधानो यजेत ह

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
दार दार pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
शिष्ट शास् pos=va,comp=y,f=part
आचारः आचार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
श्रद्दधानो श्रद्धा pos=va,g=m,c=1,n=s,f=part
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i