Original

संस्कारैः संस्कृतः पूर्वं यथावच्चरितव्रतः ।जातौ गुणविशिष्टायां समावर्तेत वेदवित् ॥ १५ ॥

Segmented

संस्कारैः संस्कृतः पूर्वम् यथावत् चरित-व्रतः जातौ गुण-विशिष्टायाम् समावर्तेत वेद-विद्

Analysis

Word Lemma Parse
संस्कारैः संस्कार pos=n,g=m,c=3,n=p
संस्कृतः संस्कृ pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
यथावत् यथावत् pos=i
चरित चर् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
जातौ जाति pos=n,g=f,c=7,n=s
गुण गुण pos=n,comp=y
विशिष्टायाम् विशिष् pos=va,g=f,c=7,n=s,f=part
समावर्तेत समावृत् pos=v,p=3,n=s,l=vidhilin
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s