Original

यः कश्चिदिह लोके च ह्यागमः संप्रकीर्तितः ।तस्यान्तगमनं श्रेयः कीर्तिरेषा सनातनी ॥ १४ ॥

Segmented

यः कश्चिद् इह लोके च हि आगमः संप्रकीर्तितः तस्य अन्त-गमनम् श्रेयः कीर्तिः एषा सनातनी

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
आगमः आगम pos=n,g=m,c=1,n=s
संप्रकीर्तितः संप्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
अन्त अन्त pos=n,comp=y
गमनम् गमन pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
सनातनी सनातन pos=a,g=f,c=1,n=s