Original

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्यमूलकाः ॥ १३ ॥

Segmented

गृहस्थो ब्रह्मचारी च वानप्रस्थो ऽथ भिक्षुकः चत्वार आश्रमाः प्रोक्ताः सर्वे गार्हस्थ्य-मूलकाः

Analysis

Word Lemma Parse
गृहस्थो गृहस्थ pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
pos=i
वानप्रस्थो वानप्रस्थ pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
भिक्षुकः भिक्षुक pos=n,g=m,c=1,n=s
चत्वार चतुर् pos=n,g=m,c=1,n=p
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
गार्हस्थ्य गार्हस्थ्य pos=n,comp=y
मूलकाः मूलक pos=n,g=m,c=1,n=p