Original

विमुक्तः सर्वसंक्लेशैः सर्वद्वंद्वातिगो मुनिः ।विमुक्तः सर्वपापेभ्यः प्राप्नोति परमां गतिम् ॥ १२ ॥

Segmented

विमुक्तः सर्व-संक्लेशैः सर्व-द्वन्द्व-अतिगः मुनिः विमुक्तः सर्व-पापेभ्यः प्राप्नोति परमाम् गतिम्

Analysis

Word Lemma Parse
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
संक्लेशैः संक्लेश pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
द्वन्द्व द्वंद्व pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पापेभ्यः पाप pos=n,g=n,c=5,n=p
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s