Original

कालचक्रप्रवृत्तिं च निवृत्तिं चैव तत्त्वतः ।यस्तु वेद नरो नित्यं न स भूतेषु मुह्यति ॥ ११ ॥

Segmented

कालचक्र-प्रवृत्तिम् च निवृत्तिम् च एव तत्त्वतः यः तु वेद नरो नित्यम् न स भूतेषु मुह्यति

Analysis

Word Lemma Parse
कालचक्र कालचक्र pos=n,comp=y
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
pos=i
निवृत्तिम् निवृत्ति pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वेद विद् pos=v,p=3,n=s,l=lit
नरो नर pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
मुह्यति मुह् pos=v,p=3,n=s,l=lat