Original

एतद्द्वंद्वसमायुक्तं कालचक्रमचेतनम् ।विसृजेत्संक्षिपेच्चापि बोधयेत्सामरं जगत् ॥ १० ॥

Segmented

एतद् द्वन्द्व-समायुक्तम् कालचक्रम् अचेतनम् विसृजेत् संक्षिपेत् च अपि बोधयेत् स अमरम् जगत्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
द्वन्द्व द्वंद्व pos=n,comp=y
समायुक्तम् समायुज् pos=va,g=n,c=1,n=s,f=part
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
अचेतनम् अचेतन pos=a,g=n,c=1,n=s
विसृजेत् विसृज् pos=v,p=3,n=s,l=vidhilin
संक्षिपेत् संक्षिप् pos=v,p=3,n=s,l=vidhilin
pos=i
अपि अपि pos=i
बोधयेत् बोधय् pos=v,p=3,n=s,l=vidhilin
pos=i
अमरम् अमर pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s