Original

सर्वेषां भक्ष्यभोज्यानामन्नं परममुच्यते ।द्रवाणां चैव सर्वेषां पेयानामाप उत्तमाः ॥ ९ ॥

Segmented

सर्वेषाम् भक्ष्य-भोज्यानाम् अन्नम् परमम् उच्यते द्रवाणाम् च एव सर्वेषाम् पेयानाम् आप उत्तमाः

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
भक्ष्य भक्ष्य pos=n,comp=y
भोज्यानाम् भोज्य pos=n,g=n,c=6,n=p
अन्नम् अन्न pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
द्रवाणाम् द्रव pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पेयानाम् पा pos=va,g=m,c=6,n=p,f=krtya
आप अप् pos=n,g=m,c=1,n=p
उत्तमाः उत्तम pos=a,g=m,c=1,n=p