Original

कृतमादिर्युगानां च सर्वेषां नात्र संशयः ।हिरण्यं सर्वरत्नानामोषधीनां यवास्तथा ॥ ८ ॥

Segmented

कृतम् आदिः युगानाम् च सर्वेषाम् न अत्र संशयः हिरण्यम् सर्व-रत्नानाम् ओषधीनाम् यवाः तथा

Analysis

Word Lemma Parse
कृतम् कृत pos=n,g=n,c=1,n=s
आदिः आदि pos=n,g=m,c=1,n=s
युगानाम् युग pos=n,g=n,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
रत्नानाम् रत्न pos=n,g=n,c=6,n=p
ओषधीनाम् ओषधि pos=n,g=f,c=6,n=p
यवाः यव pos=n,g=m,c=1,n=p
तथा तथा pos=i