Original

श्येनः पतत्रिणामादिर्यज्ञानां हुतमुत्तमम् ।परिसर्पिणां तु सर्वेषां ज्येष्ठः सर्पो द्विजोत्तमाः ॥ ७ ॥

Segmented

श्येनः पतत्रिणाम् आदिः यज्ञानाम् हुतम् उत्तमम् परिसर्पिणाम् तु सर्वेषाम् ज्येष्ठः सर्पो द्विजोत्तमाः

Analysis

Word Lemma Parse
श्येनः श्येन pos=n,g=m,c=1,n=s
पतत्रिणाम् पतत्रिन् pos=n,g=m,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
यज्ञानाम् यज्ञ pos=n,g=m,c=6,n=p
हुतम् हुत pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
परिसर्पिणाम् परिसर्पिन् pos=a,g=m,c=6,n=p
तु तु pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
सर्पो सर्प pos=n,g=m,c=1,n=s
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=8,n=p