Original

गायत्री छन्दसामादिः पशूनामज उच्यते ।गावश्चतुष्पदामादिर्मनुष्याणां द्विजातयः ॥ ६ ॥

Segmented

गायत्री छन्दसाम् आदिः पशूनाम् अज उच्यते गावः चतुष्पदानाम् आदिः मनुष्याणाम् द्विजातयः

Analysis

Word Lemma Parse
गायत्री गायत्री pos=n,g=f,c=1,n=s
छन्दसाम् छन्दस् pos=n,g=n,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
पशूनाम् पशु pos=n,g=m,c=6,n=p
अज अज pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
गावः गो pos=n,g=,c=1,n=p
चतुष्पदानाम् चतुष्पद pos=a,g=m,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p