Original

सावित्री सर्वविद्यानां देवतानां प्रजापतिः ।ओंकारः सर्ववेदानां वचसां प्राण एव च ।यद्यस्मिन्नियतं लोके सर्वं सावित्रमुच्यते ॥ ५ ॥

Segmented

सावित्री सर्व-विद्यानाम् देवतानाम् प्रजापतिः ओंकारः सर्व-वेदानाम् वचसाम् प्राण एव च यदि अस्मिन् नियतम् लोके सर्वम् सावित्रम् उच्यते

Analysis

Word Lemma Parse
सावित्री सावित्री pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
देवतानाम् देवता pos=n,g=f,c=6,n=p
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
ओंकारः ओंकार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वेदानाम् वेद pos=n,g=m,c=6,n=p
वचसाम् वचस् pos=n,g=n,c=6,n=p
प्राण प्राण pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
यदि यदि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
नियतम् नियम् pos=va,g=n,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
सावित्रम् सावित्र pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat