Original

भूमिरादिस्तु गन्धानां रसानामाप एव च ।रूपाणां ज्योतिरादिस्तु स्पर्शादिर्वायुरुच्यते ।शब्दस्यादिस्तथाकाशमेष भूतकृतो गुणः ॥ ३ ॥

Segmented

भूमिः आदिः तु गन्धानाम् रसानाम् आप एव च रूपाणाम् ज्योतिः आदिः तु स्पर्श-आदिः वायुः उच्यते शब्दस्य आदिः तथा आकाशम् एष भूत-कृतः गुणः

Analysis

Word Lemma Parse
भूमिः भूमि pos=n,g=f,c=1,n=s
आदिः आदि pos=n,g=m,c=1,n=s
तु तु pos=i
गन्धानाम् गन्ध pos=n,g=m,c=6,n=p
रसानाम् रस pos=n,g=m,c=6,n=p
आप अप् pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
रूपाणाम् रूप pos=n,g=n,c=6,n=p
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
आदिः आदि pos=n,g=m,c=1,n=s
तु तु pos=i
स्पर्श स्पर्श pos=n,comp=y
आदिः आदि pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
शब्दस्य शब्द pos=n,g=m,c=6,n=s
आदिः आदि pos=n,g=m,c=1,n=s
तथा तथा pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भूत भूत pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
गुणः गुण pos=n,g=m,c=1,n=s