Original

तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्मा समाहितः ।निर्ममो निरहंकारो मुच्यते सर्वपाप्मभिः ॥ २१ ॥

Segmented

तस्मात् ज्ञानेन शुद्धेन प्रसन्न-आत्मा समाहितः निर्ममो निरहंकारो मुच्यते सर्व-पाप्मन्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
शुद्धेन शुध् pos=va,g=n,c=3,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
निर्ममो निर्मम pos=a,g=m,c=1,n=s
निरहंकारो निरहंकार pos=a,g=m,c=1,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
पाप्मन् पाप्मन् pos=n,g=m,c=3,n=p