Original

इष्टं दत्तं तपोऽधीतं व्रतानि नियमाश्च ये ।सर्वमेतद्विनाशान्तं ज्ञानस्यान्तो न विद्यते ॥ २० ॥

Segmented

इष्टम् दत्तम् तपो ऽधीतम् व्रतानि नियमाः च ये सर्वम् एतद् विनाश-अन्तम् ज्ञानस्य अन्तः न विद्यते

Analysis

Word Lemma Parse
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
ऽधीतम् अधी pos=va,g=n,c=1,n=s,f=part
व्रतानि व्रत pos=n,g=n,c=1,n=p
नियमाः नियम pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
विनाश विनाश pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat