Original

अहः पूर्वं ततो रात्रिर्मासाः शुक्लादयः स्मृताः ।श्रविष्ठादीनि ऋक्षाणि ऋतवः शिशिरादयः ॥ २ ॥

Segmented

अहः पूर्वम् ततो रात्रिः मासाः शुक्ल-आदयः स्मृताः श्रविष्ठा-आदीनि ऋक्षाणि ऋतवः शिशिर-आदयः

Analysis

Word Lemma Parse
अहः अहर् pos=n,g=n,c=1,n=s
पूर्वम् पूर्वम् pos=i
ततो ततस् pos=i
रात्रिः रात्रि pos=n,g=f,c=1,n=s
मासाः मास pos=n,g=m,c=1,n=p
शुक्ल शुक्ल pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
श्रविष्ठा श्रविष्ठा pos=n,comp=y
आदीनि आदि pos=n,g=n,c=1,n=p
ऋक्षाणि ऋक्ष pos=n,g=n,c=1,n=p
ऋतवः ऋतु pos=n,g=m,c=1,n=p
शिशिर शिशिर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p