Original

सर्वं कृतं विनाशान्तं जातस्य मरणं ध्रुवम् ।अशाश्वतं हि लोकेऽस्मिन्सर्वं स्थावरजङ्गमम् ॥ १९ ॥

Segmented

सर्वम् कृतम् विनाश-अन्तम् जातस्य मरणम् ध्रुवम् अशाश्वतम् हि लोके ऽस्मिन् सर्वम् स्थावर-जंगमम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
विनाश विनाश pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=1,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
मरणम् मरण pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
अशाश्वतम् अशाश्वत pos=a,g=n,c=1,n=s
हि हि pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
स्थावर स्थावर pos=a,comp=y
जंगमम् जङ्गम pos=a,g=n,c=1,n=s