Original

अहान्यस्तमयान्तानि उदयान्ता च शर्वरी ।सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखम् ॥ १७ ॥

Segmented

अहानि अस्तमय-अन्तानि उदय-अन्ता च शर्वरी सुखस्य अन्तः सदा दुःखम् दुःखस्य अन्तः सदा सुखम्

Analysis

Word Lemma Parse
अहानि अह pos=n,g=n,c=1,n=p
अस्तमय अस्तमय pos=n,comp=y
अन्तानि अन्त pos=n,g=n,c=1,n=p
उदय उदय pos=n,comp=y
अन्ता अन्त pos=n,g=f,c=1,n=s
pos=i
शर्वरी शर्वरी pos=n,g=f,c=1,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
सदा सदा pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अन्तः अन्त pos=n,g=m,c=1,n=s
सदा सदा pos=i
सुखम् सुख pos=n,g=n,c=1,n=s